Declension table of ?vedhastama

Deva

NeuterSingularDualPlural
Nominativevedhastamam vedhastame vedhastamāni
Vocativevedhastama vedhastame vedhastamāni
Accusativevedhastamam vedhastame vedhastamāni
Instrumentalvedhastamena vedhastamābhyām vedhastamaiḥ
Dativevedhastamāya vedhastamābhyām vedhastamebhyaḥ
Ablativevedhastamāt vedhastamābhyām vedhastamebhyaḥ
Genitivevedhastamasya vedhastamayoḥ vedhastamānām
Locativevedhastame vedhastamayoḥ vedhastameṣu

Compound vedhastama -

Adverb -vedhastamam -vedhastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria