Declension table of ?vedhamaya

Deva

NeuterSingularDualPlural
Nominativevedhamayam vedhamaye vedhamayāni
Vocativevedhamaya vedhamaye vedhamayāni
Accusativevedhamayam vedhamaye vedhamayāni
Instrumentalvedhamayena vedhamayābhyām vedhamayaiḥ
Dativevedhamayāya vedhamayābhyām vedhamayebhyaḥ
Ablativevedhamayāt vedhamayābhyām vedhamayebhyaḥ
Genitivevedhamayasya vedhamayayoḥ vedhamayānām
Locativevedhamaye vedhamayayoḥ vedhamayeṣu

Compound vedhamaya -

Adverb -vedhamayam -vedhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria