Declension table of ?vedhamaya

Deva

MasculineSingularDualPlural
Nominativevedhamayaḥ vedhamayau vedhamayāḥ
Vocativevedhamaya vedhamayau vedhamayāḥ
Accusativevedhamayam vedhamayau vedhamayān
Instrumentalvedhamayena vedhamayābhyām vedhamayaiḥ vedhamayebhiḥ
Dativevedhamayāya vedhamayābhyām vedhamayebhyaḥ
Ablativevedhamayāt vedhamayābhyām vedhamayebhyaḥ
Genitivevedhamayasya vedhamayayoḥ vedhamayānām
Locativevedhamaye vedhamayayoḥ vedhamayeṣu

Compound vedhamaya -

Adverb -vedhamayam -vedhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria