Declension table of ?vedhā

Deva

FeminineSingularDualPlural
Nominativevedhā vedhe vedhāḥ
Vocativevedhe vedhe vedhāḥ
Accusativevedhām vedhe vedhāḥ
Instrumentalvedhayā vedhābhyām vedhābhiḥ
Dativevedhāyai vedhābhyām vedhābhyaḥ
Ablativevedhāyāḥ vedhābhyām vedhābhyaḥ
Genitivevedhāyāḥ vedhayoḥ vedhānām
Locativevedhāyām vedhayoḥ vedhāsu

Adverb -vedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria