Declension table of ?vedeśvara

Deva

MasculineSingularDualPlural
Nominativevedeśvaraḥ vedeśvarau vedeśvarāḥ
Vocativevedeśvara vedeśvarau vedeśvarāḥ
Accusativevedeśvaram vedeśvarau vedeśvarān
Instrumentalvedeśvareṇa vedeśvarābhyām vedeśvaraiḥ vedeśvarebhiḥ
Dativevedeśvarāya vedeśvarābhyām vedeśvarebhyaḥ
Ablativevedeśvarāt vedeśvarābhyām vedeśvarebhyaḥ
Genitivevedeśvarasya vedeśvarayoḥ vedeśvarāṇām
Locativevedeśvare vedeśvarayoḥ vedeśvareṣu

Compound vedeśvara -

Adverb -vedeśvaram -vedeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria