Declension table of ?vedaśrī

Deva

MasculineSingularDualPlural
Nominativevedaśrīḥ vedaśriyau vedaśriyaḥ
Vocativevedaśrīḥ vedaśriyau vedaśriyaḥ
Accusativevedaśriyam vedaśriyau vedaśriyaḥ
Instrumentalvedaśriyā vedaśrībhyām vedaśrībhiḥ
Dativevedaśriye vedaśrībhyām vedaśrībhyaḥ
Ablativevedaśriyaḥ vedaśrībhyām vedaśrībhyaḥ
Genitivevedaśriyaḥ vedaśriyoḥ vedaśriyām
Locativevedaśriyi vedaśriyoḥ vedaśrīṣu

Compound vedaśrī -

Adverb -vedaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria