Declension table of ?vedaśāstrasampanna

Deva

MasculineSingularDualPlural
Nominativevedaśāstrasampannaḥ vedaśāstrasampannau vedaśāstrasampannāḥ
Vocativevedaśāstrasampanna vedaśāstrasampannau vedaśāstrasampannāḥ
Accusativevedaśāstrasampannam vedaśāstrasampannau vedaśāstrasampannān
Instrumentalvedaśāstrasampannena vedaśāstrasampannābhyām vedaśāstrasampannaiḥ vedaśāstrasampannebhiḥ
Dativevedaśāstrasampannāya vedaśāstrasampannābhyām vedaśāstrasampannebhyaḥ
Ablativevedaśāstrasampannāt vedaśāstrasampannābhyām vedaśāstrasampannebhyaḥ
Genitivevedaśāstrasampannasya vedaśāstrasampannayoḥ vedaśāstrasampannānām
Locativevedaśāstrasampanne vedaśāstrasampannayoḥ vedaśāstrasampanneṣu

Compound vedaśāstrasampanna -

Adverb -vedaśāstrasampannam -vedaśāstrasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria