Declension table of ?vedayajñamaya

Deva

MasculineSingularDualPlural
Nominativevedayajñamayaḥ vedayajñamayau vedayajñamayāḥ
Vocativevedayajñamaya vedayajñamayau vedayajñamayāḥ
Accusativevedayajñamayam vedayajñamayau vedayajñamayān
Instrumentalvedayajñamayena vedayajñamayābhyām vedayajñamayaiḥ vedayajñamayebhiḥ
Dativevedayajñamayāya vedayajñamayābhyām vedayajñamayebhyaḥ
Ablativevedayajñamayāt vedayajñamayābhyām vedayajñamayebhyaḥ
Genitivevedayajñamayasya vedayajñamayayoḥ vedayajñamayānām
Locativevedayajñamaye vedayajñamayayoḥ vedayajñamayeṣu

Compound vedayajñamaya -

Adverb -vedayajñamayam -vedayajñamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria