Declension table of ?vedavrata

Deva

MasculineSingularDualPlural
Nominativevedavrataḥ vedavratau vedavratāḥ
Vocativevedavrata vedavratau vedavratāḥ
Accusativevedavratam vedavratau vedavratān
Instrumentalvedavratena vedavratābhyām vedavrataiḥ vedavratebhiḥ
Dativevedavratāya vedavratābhyām vedavratebhyaḥ
Ablativevedavratāt vedavratābhyām vedavratebhyaḥ
Genitivevedavratasya vedavratayoḥ vedavratānām
Locativevedavrate vedavratayoḥ vedavrateṣu

Compound vedavrata -

Adverb -vedavratam -vedavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria