Declension table of ?vedavidyāvid

Deva

NeuterSingularDualPlural
Nominativevedavidyāvit vedavidyāvidī vedavidyāvindi
Vocativevedavidyāvit vedavidyāvidī vedavidyāvindi
Accusativevedavidyāvit vedavidyāvidī vedavidyāvindi
Instrumentalvedavidyāvidā vedavidyāvidbhyām vedavidyāvidbhiḥ
Dativevedavidyāvide vedavidyāvidbhyām vedavidyāvidbhyaḥ
Ablativevedavidyāvidaḥ vedavidyāvidbhyām vedavidyāvidbhyaḥ
Genitivevedavidyāvidaḥ vedavidyāvidoḥ vedavidyāvidām
Locativevedavidyāvidi vedavidyāvidoḥ vedavidyāvitsu

Compound vedavidyāvit -

Adverb -vedavidyāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria