Declension table of ?vedavidyādhipa

Deva

MasculineSingularDualPlural
Nominativevedavidyādhipaḥ vedavidyādhipau vedavidyādhipāḥ
Vocativevedavidyādhipa vedavidyādhipau vedavidyādhipāḥ
Accusativevedavidyādhipam vedavidyādhipau vedavidyādhipān
Instrumentalvedavidyādhipena vedavidyādhipābhyām vedavidyādhipaiḥ vedavidyādhipebhiḥ
Dativevedavidyādhipāya vedavidyādhipābhyām vedavidyādhipebhyaḥ
Ablativevedavidyādhipāt vedavidyādhipābhyām vedavidyādhipebhyaḥ
Genitivevedavidyādhipasya vedavidyādhipayoḥ vedavidyādhipānām
Locativevedavidyādhipe vedavidyādhipayoḥ vedavidyādhipeṣu

Compound vedavidyādhipa -

Adverb -vedavidyādhipam -vedavidyādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria