Declension table of ?vedavedāṅgatattvajña

Deva

MasculineSingularDualPlural
Nominativevedavedāṅgatattvajñaḥ vedavedāṅgatattvajñau vedavedāṅgatattvajñāḥ
Vocativevedavedāṅgatattvajña vedavedāṅgatattvajñau vedavedāṅgatattvajñāḥ
Accusativevedavedāṅgatattvajñam vedavedāṅgatattvajñau vedavedāṅgatattvajñān
Instrumentalvedavedāṅgatattvajñena vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñaiḥ vedavedāṅgatattvajñebhiḥ
Dativevedavedāṅgatattvajñāya vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñebhyaḥ
Ablativevedavedāṅgatattvajñāt vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñebhyaḥ
Genitivevedavedāṅgatattvajñasya vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñānām
Locativevedavedāṅgatattvajñe vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñeṣu

Compound vedavedāṅgatattvajña -

Adverb -vedavedāṅgatattvajñam -vedavedāṅgatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria