Declension table of ?vedavatā

Deva

FeminineSingularDualPlural
Nominativevedavatā vedavate vedavatāḥ
Vocativevedavate vedavate vedavatāḥ
Accusativevedavatām vedavate vedavatāḥ
Instrumentalvedavatayā vedavatābhyām vedavatābhiḥ
Dativevedavatāyai vedavatābhyām vedavatābhyaḥ
Ablativevedavatāyāḥ vedavatābhyām vedavatābhyaḥ
Genitivevedavatāyāḥ vedavatayoḥ vedavatānām
Locativevedavatāyām vedavatayoḥ vedavatāsu

Adverb -vedavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria