Declension table of ?vedavāsa

Deva

MasculineSingularDualPlural
Nominativevedavāsaḥ vedavāsau vedavāsāḥ
Vocativevedavāsa vedavāsau vedavāsāḥ
Accusativevedavāsam vedavāsau vedavāsān
Instrumentalvedavāsena vedavāsābhyām vedavāsaiḥ vedavāsebhiḥ
Dativevedavāsāya vedavāsābhyām vedavāsebhyaḥ
Ablativevedavāsāt vedavāsābhyām vedavāsebhyaḥ
Genitivevedavāsasya vedavāsayoḥ vedavāsānām
Locativevedavāse vedavāsayoḥ vedavāseṣu

Compound vedavāsa -

Adverb -vedavāsam -vedavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria