Declension table of ?vedavāha

Deva

MasculineSingularDualPlural
Nominativevedavāhaḥ vedavāhau vedavāhāḥ
Vocativevedavāha vedavāhau vedavāhāḥ
Accusativevedavāham vedavāhau vedavāhān
Instrumentalvedavāhena vedavāhābhyām vedavāhaiḥ vedavāhebhiḥ
Dativevedavāhāya vedavāhābhyām vedavāhebhyaḥ
Ablativevedavāhāt vedavāhābhyām vedavāhebhyaḥ
Genitivevedavāhasya vedavāhayoḥ vedavāhānām
Locativevedavāhe vedavāhayoḥ vedavāheṣu

Compound vedavāha -

Adverb -vedavāham -vedavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria