Declension table of ?vedavādaratā

Deva

FeminineSingularDualPlural
Nominativevedavādaratā vedavādarate vedavādaratāḥ
Vocativevedavādarate vedavādarate vedavādaratāḥ
Accusativevedavādaratām vedavādarate vedavādaratāḥ
Instrumentalvedavādaratayā vedavādaratābhyām vedavādaratābhiḥ
Dativevedavādaratāyai vedavādaratābhyām vedavādaratābhyaḥ
Ablativevedavādaratāyāḥ vedavādaratābhyām vedavādaratābhyaḥ
Genitivevedavādaratāyāḥ vedavādaratayoḥ vedavādaratānām
Locativevedavādaratāyām vedavādaratayoḥ vedavādaratāsu

Adverb -vedavādaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria