Declension table of ?vedatattvārthavid

Deva

NeuterSingularDualPlural
Nominativevedatattvārthavit vedatattvārthavidī vedatattvārthavindi
Vocativevedatattvārthavit vedatattvārthavidī vedatattvārthavindi
Accusativevedatattvārthavit vedatattvārthavidī vedatattvārthavindi
Instrumentalvedatattvārthavidā vedatattvārthavidbhyām vedatattvārthavidbhiḥ
Dativevedatattvārthavide vedatattvārthavidbhyām vedatattvārthavidbhyaḥ
Ablativevedatattvārthavidaḥ vedatattvārthavidbhyām vedatattvārthavidbhyaḥ
Genitivevedatattvārthavidaḥ vedatattvārthavidoḥ vedatattvārthavidām
Locativevedatattvārthavidi vedatattvārthavidoḥ vedatattvārthavitsu

Compound vedatattvārthavit -

Adverb -vedatattvārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria