Declension table of ?vedasvāmin

Deva

MasculineSingularDualPlural
Nominativevedasvāmī vedasvāminau vedasvāminaḥ
Vocativevedasvāmin vedasvāminau vedasvāminaḥ
Accusativevedasvāminam vedasvāminau vedasvāminaḥ
Instrumentalvedasvāminā vedasvāmibhyām vedasvāmibhiḥ
Dativevedasvāmine vedasvāmibhyām vedasvāmibhyaḥ
Ablativevedasvāminaḥ vedasvāmibhyām vedasvāmibhyaḥ
Genitivevedasvāminaḥ vedasvāminoḥ vedasvāminām
Locativevedasvāmini vedasvāminoḥ vedasvāmiṣu

Compound vedasvāmi -

Adverb -vedasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria