Declension table of ?vedastaraṇa

Deva

NeuterSingularDualPlural
Nominativevedastaraṇam vedastaraṇe vedastaraṇāni
Vocativevedastaraṇa vedastaraṇe vedastaraṇāni
Accusativevedastaraṇam vedastaraṇe vedastaraṇāni
Instrumentalvedastaraṇena vedastaraṇābhyām vedastaraṇaiḥ
Dativevedastaraṇāya vedastaraṇābhyām vedastaraṇebhyaḥ
Ablativevedastaraṇāt vedastaraṇābhyām vedastaraṇebhyaḥ
Genitivevedastaraṇasya vedastaraṇayoḥ vedastaraṇānām
Locativevedastaraṇe vedastaraṇayoḥ vedastaraṇeṣu

Compound vedastaraṇa -

Adverb -vedastaraṇam -vedastaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria