Declension table of ?vedasinī

Deva

FeminineSingularDualPlural
Nominativevedasinī vedasinyau vedasinyaḥ
Vocativevedasini vedasinyau vedasinyaḥ
Accusativevedasinīm vedasinyau vedasinīḥ
Instrumentalvedasinyā vedasinībhyām vedasinībhiḥ
Dativevedasinyai vedasinībhyām vedasinībhyaḥ
Ablativevedasinyāḥ vedasinībhyām vedasinībhyaḥ
Genitivevedasinyāḥ vedasinyoḥ vedasinīnām
Locativevedasinyām vedasinyoḥ vedasinīṣu

Compound vedasini - vedasinī -

Adverb -vedasini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria