Declension table of ?vedasammatā

Deva

FeminineSingularDualPlural
Nominativevedasammatā vedasammate vedasammatāḥ
Vocativevedasammate vedasammate vedasammatāḥ
Accusativevedasammatām vedasammate vedasammatāḥ
Instrumentalvedasammatayā vedasammatābhyām vedasammatābhiḥ
Dativevedasammatāyai vedasammatābhyām vedasammatābhyaḥ
Ablativevedasammatāyāḥ vedasammatābhyām vedasammatābhyaḥ
Genitivevedasammatāyāḥ vedasammatayoḥ vedasammatānām
Locativevedasammatāyām vedasammatayoḥ vedasammatāsu

Adverb -vedasammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria