Declension table of ?vedasamarthana

Deva

NeuterSingularDualPlural
Nominativevedasamarthanam vedasamarthane vedasamarthanāni
Vocativevedasamarthana vedasamarthane vedasamarthanāni
Accusativevedasamarthanam vedasamarthane vedasamarthanāni
Instrumentalvedasamarthanena vedasamarthanābhyām vedasamarthanaiḥ
Dativevedasamarthanāya vedasamarthanābhyām vedasamarthanebhyaḥ
Ablativevedasamarthanāt vedasamarthanābhyām vedasamarthanebhyaḥ
Genitivevedasamarthanasya vedasamarthanayoḥ vedasamarthanānām
Locativevedasamarthane vedasamarthanayoḥ vedasamarthaneṣu

Compound vedasamarthana -

Adverb -vedasamarthanam -vedasamarthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria