Declension table of ?vedasamāpti

Deva

FeminineSingularDualPlural
Nominativevedasamāptiḥ vedasamāptī vedasamāptayaḥ
Vocativevedasamāpte vedasamāptī vedasamāptayaḥ
Accusativevedasamāptim vedasamāptī vedasamāptīḥ
Instrumentalvedasamāptyā vedasamāptibhyām vedasamāptibhiḥ
Dativevedasamāptyai vedasamāptaye vedasamāptibhyām vedasamāptibhyaḥ
Ablativevedasamāptyāḥ vedasamāpteḥ vedasamāptibhyām vedasamāptibhyaḥ
Genitivevedasamāptyāḥ vedasamāpteḥ vedasamāptyoḥ vedasamāptīnām
Locativevedasamāptyām vedasamāptau vedasamāptyoḥ vedasamāptiṣu

Compound vedasamāpti -

Adverb -vedasamāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria