Declension table of ?vedasannyāsin

Deva

NeuterSingularDualPlural
Nominativevedasannyāsi vedasannyāsinī vedasannyāsīni
Vocativevedasannyāsin vedasannyāsi vedasannyāsinī vedasannyāsīni
Accusativevedasannyāsi vedasannyāsinī vedasannyāsīni
Instrumentalvedasannyāsinā vedasannyāsibhyām vedasannyāsibhiḥ
Dativevedasannyāsine vedasannyāsibhyām vedasannyāsibhyaḥ
Ablativevedasannyāsinaḥ vedasannyāsibhyām vedasannyāsibhyaḥ
Genitivevedasannyāsinaḥ vedasannyāsinoḥ vedasannyāsinām
Locativevedasannyāsini vedasannyāsinoḥ vedasannyāsiṣu

Compound vedasannyāsi -

Adverb -vedasannyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria