Declension table of ?vedasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevedasaṃhitā vedasaṃhite vedasaṃhitāḥ
Vocativevedasaṃhite vedasaṃhite vedasaṃhitāḥ
Accusativevedasaṃhitām vedasaṃhite vedasaṃhitāḥ
Instrumentalvedasaṃhitayā vedasaṃhitābhyām vedasaṃhitābhiḥ
Dativevedasaṃhitāyai vedasaṃhitābhyām vedasaṃhitābhyaḥ
Ablativevedasaṃhitāyāḥ vedasaṃhitābhyām vedasaṃhitābhyaḥ
Genitivevedasaṃhitāyāḥ vedasaṃhitayoḥ vedasaṃhitānām
Locativevedasaṃhitāyām vedasaṃhitayoḥ vedasaṃhitāsu

Adverb -vedasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria