Declension table of ?vedapāraga

Deva

MasculineSingularDualPlural
Nominativevedapāragaḥ vedapāragau vedapāragāḥ
Vocativevedapāraga vedapāragau vedapāragāḥ
Accusativevedapāragam vedapāragau vedapāragān
Instrumentalvedapārageṇa vedapāragābhyām vedapāragaiḥ vedapāragebhiḥ
Dativevedapāragāya vedapāragābhyām vedapāragebhyaḥ
Ablativevedapāragāt vedapāragābhyām vedapāragebhyaḥ
Genitivevedapāragasya vedapāragayoḥ vedapāragāṇām
Locativevedapārage vedapāragayoḥ vedapārageṣu

Compound vedapāraga -

Adverb -vedapāragam -vedapāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria