Declension table of ?vedapādastava

Deva

MasculineSingularDualPlural
Nominativevedapādastavaḥ vedapādastavau vedapādastavāḥ
Vocativevedapādastava vedapādastavau vedapādastavāḥ
Accusativevedapādastavam vedapādastavau vedapādastavān
Instrumentalvedapādastavena vedapādastavābhyām vedapādastavaiḥ vedapādastavebhiḥ
Dativevedapādastavāya vedapādastavābhyām vedapādastavebhyaḥ
Ablativevedapādastavāt vedapādastavābhyām vedapādastavebhyaḥ
Genitivevedapādastavasya vedapādastavayoḥ vedapādastavānām
Locativevedapādastave vedapādastavayoḥ vedapādastaveṣu

Compound vedapādastava -

Adverb -vedapādastavam -vedapādastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria