Declension table of ?vedanirghoṣa

Deva

MasculineSingularDualPlural
Nominativevedanirghoṣaḥ vedanirghoṣau vedanirghoṣāḥ
Vocativevedanirghoṣa vedanirghoṣau vedanirghoṣāḥ
Accusativevedanirghoṣam vedanirghoṣau vedanirghoṣān
Instrumentalvedanirghoṣeṇa vedanirghoṣābhyām vedanirghoṣaiḥ vedanirghoṣebhiḥ
Dativevedanirghoṣāya vedanirghoṣābhyām vedanirghoṣebhyaḥ
Ablativevedanirghoṣāt vedanirghoṣābhyām vedanirghoṣebhyaḥ
Genitivevedanirghoṣasya vedanirghoṣayoḥ vedanirghoṣāṇām
Locativevedanirghoṣe vedanirghoṣayoḥ vedanirghoṣeṣu

Compound vedanirghoṣa -

Adverb -vedanirghoṣam -vedanirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria