Declension table of ?vedana

Deva

NeuterSingularDualPlural
Nominativevedanam vedane vedanāni
Vocativevedana vedane vedanāni
Accusativevedanam vedane vedanāni
Instrumentalvedanena vedanābhyām vedanaiḥ
Dativevedanāya vedanābhyām vedanebhyaḥ
Ablativevedanāt vedanābhyām vedanebhyaḥ
Genitivevedanasya vedanayoḥ vedanānām
Locativevedane vedanayoḥ vedaneṣu

Compound vedana -

Adverb -vedanam -vedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria