Declension table of ?vedamūla

Deva

MasculineSingularDualPlural
Nominativevedamūlaḥ vedamūlau vedamūlāḥ
Vocativevedamūla vedamūlau vedamūlāḥ
Accusativevedamūlam vedamūlau vedamūlān
Instrumentalvedamūlena vedamūlābhyām vedamūlaiḥ vedamūlebhiḥ
Dativevedamūlāya vedamūlābhyām vedamūlebhyaḥ
Ablativevedamūlāt vedamūlābhyām vedamūlebhyaḥ
Genitivevedamūlasya vedamūlayoḥ vedamūlānām
Locativevedamūle vedamūlayoḥ vedamūleṣu

Compound vedamūla -

Adverb -vedamūlam -vedamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria