Declension table of ?vedakuśalā

Deva

FeminineSingularDualPlural
Nominativevedakuśalā vedakuśale vedakuśalāḥ
Vocativevedakuśale vedakuśale vedakuśalāḥ
Accusativevedakuśalām vedakuśale vedakuśalāḥ
Instrumentalvedakuśalayā vedakuśalābhyām vedakuśalābhiḥ
Dativevedakuśalāyai vedakuśalābhyām vedakuśalābhyaḥ
Ablativevedakuśalāyāḥ vedakuśalābhyām vedakuśalābhyaḥ
Genitivevedakuśalāyāḥ vedakuśalayoḥ vedakuśalānām
Locativevedakuśalāyām vedakuśalayoḥ vedakuśalāsu

Adverb -vedakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria