Declension table of ?vedahīna

Deva

MasculineSingularDualPlural
Nominativevedahīnaḥ vedahīnau vedahīnāḥ
Vocativevedahīna vedahīnau vedahīnāḥ
Accusativevedahīnam vedahīnau vedahīnān
Instrumentalvedahīnena vedahīnābhyām vedahīnaiḥ vedahīnebhiḥ
Dativevedahīnāya vedahīnābhyām vedahīnebhyaḥ
Ablativevedahīnāt vedahīnābhyām vedahīnebhyaḥ
Genitivevedahīnasya vedahīnayoḥ vedahīnānām
Locativevedahīne vedahīnayoḥ vedahīneṣu

Compound vedahīna -

Adverb -vedahīnam -vedahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria