Declension table of ?vedagarbhāpurīmāhātmya

Deva

MasculineSingularDualPlural
Nominativevedagarbhāpurīmāhātmyaḥ vedagarbhāpurīmāhātmyau vedagarbhāpurīmāhātmyāḥ
Vocativevedagarbhāpurīmāhātmya vedagarbhāpurīmāhātmyau vedagarbhāpurīmāhātmyāḥ
Accusativevedagarbhāpurīmāhātmyam vedagarbhāpurīmāhātmyau vedagarbhāpurīmāhātmyān
Instrumentalvedagarbhāpurīmāhātmyena vedagarbhāpurīmāhātmyābhyām vedagarbhāpurīmāhātmyaiḥ vedagarbhāpurīmāhātmyebhiḥ
Dativevedagarbhāpurīmāhātmyāya vedagarbhāpurīmāhātmyābhyām vedagarbhāpurīmāhātmyebhyaḥ
Ablativevedagarbhāpurīmāhātmyāt vedagarbhāpurīmāhātmyābhyām vedagarbhāpurīmāhātmyebhyaḥ
Genitivevedagarbhāpurīmāhātmyasya vedagarbhāpurīmāhātmyayoḥ vedagarbhāpurīmāhātmyānām
Locativevedagarbhāpurīmāhātmye vedagarbhāpurīmāhātmyayoḥ vedagarbhāpurīmāhātmyeṣu

Compound vedagarbhāpurīmāhātmya -

Adverb -vedagarbhāpurīmāhātmyam -vedagarbhāpurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria