Declension table of ?vedadhvani

Deva

MasculineSingularDualPlural
Nominativevedadhvaniḥ vedadhvanī vedadhvanayaḥ
Vocativevedadhvane vedadhvanī vedadhvanayaḥ
Accusativevedadhvanim vedadhvanī vedadhvanīn
Instrumentalvedadhvaninā vedadhvanibhyām vedadhvanibhiḥ
Dativevedadhvanaye vedadhvanibhyām vedadhvanibhyaḥ
Ablativevedadhvaneḥ vedadhvanibhyām vedadhvanibhyaḥ
Genitivevedadhvaneḥ vedadhvanyoḥ vedadhvanīnām
Locativevedadhvanau vedadhvanyoḥ vedadhvaniṣu

Compound vedadhvani -

Adverb -vedadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria