Declension table of ?vedadarśana

Deva

NeuterSingularDualPlural
Nominativevedadarśanam vedadarśane vedadarśanāni
Vocativevedadarśana vedadarśane vedadarśanāni
Accusativevedadarśanam vedadarśane vedadarśanāni
Instrumentalvedadarśanena vedadarśanābhyām vedadarśanaiḥ
Dativevedadarśanāya vedadarśanābhyām vedadarśanebhyaḥ
Ablativevedadarśanāt vedadarśanābhyām vedadarśanebhyaḥ
Genitivevedadarśanasya vedadarśanayoḥ vedadarśanānām
Locativevedadarśane vedadarśanayoḥ vedadarśaneṣu

Compound vedadarśana -

Adverb -vedadarśanam -vedadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria