Declension table of ?vedadalā

Deva

FeminineSingularDualPlural
Nominativevedadalā vedadale vedadalāḥ
Vocativevedadale vedadale vedadalāḥ
Accusativevedadalām vedadale vedadalāḥ
Instrumentalvedadalayā vedadalābhyām vedadalābhiḥ
Dativevedadalāyai vedadalābhyām vedadalābhyaḥ
Ablativevedadalāyāḥ vedadalābhyām vedadalābhyaḥ
Genitivevedadalāyāḥ vedadalayoḥ vedadalānām
Locativevedadalāyām vedadalayoḥ vedadalāsu

Adverb -vedadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria