Declension table of ?vedabrahmacarya

Deva

NeuterSingularDualPlural
Nominativevedabrahmacaryam vedabrahmacarye vedabrahmacaryāṇi
Vocativevedabrahmacarya vedabrahmacarye vedabrahmacaryāṇi
Accusativevedabrahmacaryam vedabrahmacarye vedabrahmacaryāṇi
Instrumentalvedabrahmacaryeṇa vedabrahmacaryābhyām vedabrahmacaryaiḥ
Dativevedabrahmacaryāya vedabrahmacaryābhyām vedabrahmacaryebhyaḥ
Ablativevedabrahmacaryāt vedabrahmacaryābhyām vedabrahmacaryebhyaḥ
Genitivevedabrahmacaryasya vedabrahmacaryayoḥ vedabrahmacaryāṇām
Locativevedabrahmacarye vedabrahmacaryayoḥ vedabrahmacaryeṣu

Compound vedabrahmacarya -

Adverb -vedabrahmacaryam -vedabrahmacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria