Declension table of ?vedabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativevedabrāhmaṇaḥ vedabrāhmaṇau vedabrāhmaṇāḥ
Vocativevedabrāhmaṇa vedabrāhmaṇau vedabrāhmaṇāḥ
Accusativevedabrāhmaṇam vedabrāhmaṇau vedabrāhmaṇān
Instrumentalvedabrāhmaṇena vedabrāhmaṇābhyām vedabrāhmaṇaiḥ vedabrāhmaṇebhiḥ
Dativevedabrāhmaṇāya vedabrāhmaṇābhyām vedabrāhmaṇebhyaḥ
Ablativevedabrāhmaṇāt vedabrāhmaṇābhyām vedabrāhmaṇebhyaḥ
Genitivevedabrāhmaṇasya vedabrāhmaṇayoḥ vedabrāhmaṇānām
Locativevedabrāhmaṇe vedabrāhmaṇayoḥ vedabrāhmaṇeṣu

Compound vedabrāhmaṇa -

Adverb -vedabrāhmaṇam -vedabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria