Declension table of ?vedabhāṣya

Deva

NeuterSingularDualPlural
Nominativevedabhāṣyam vedabhāṣye vedabhāṣyāṇi
Vocativevedabhāṣya vedabhāṣye vedabhāṣyāṇi
Accusativevedabhāṣyam vedabhāṣye vedabhāṣyāṇi
Instrumentalvedabhāṣyeṇa vedabhāṣyābhyām vedabhāṣyaiḥ
Dativevedabhāṣyāya vedabhāṣyābhyām vedabhāṣyebhyaḥ
Ablativevedabhāṣyāt vedabhāṣyābhyām vedabhāṣyebhyaḥ
Genitivevedabhāṣyasya vedabhāṣyayoḥ vedabhāṣyāṇām
Locativevedabhāṣye vedabhāṣyayoḥ vedabhāṣyeṣu

Compound vedabhāṣya -

Adverb -vedabhāṣyam -vedabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria