Declension table of ?vedabāhu

Deva

MasculineSingularDualPlural
Nominativevedabāhuḥ vedabāhū vedabāhavaḥ
Vocativevedabāho vedabāhū vedabāhavaḥ
Accusativevedabāhum vedabāhū vedabāhūn
Instrumentalvedabāhunā vedabāhubhyām vedabāhubhiḥ
Dativevedabāhave vedabāhubhyām vedabāhubhyaḥ
Ablativevedabāhoḥ vedabāhubhyām vedabāhubhyaḥ
Genitivevedabāhoḥ vedabāhvoḥ vedabāhūnām
Locativevedabāhau vedabāhvoḥ vedabāhuṣu

Compound vedabāhu -

Adverb -vedabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria