Declension table of ?vedāśra

Deva

NeuterSingularDualPlural
Nominativevedāśram vedāśre vedāśrāṇi
Vocativevedāśra vedāśre vedāśrāṇi
Accusativevedāśram vedāśre vedāśrāṇi
Instrumentalvedāśreṇa vedāśrābhyām vedāśraiḥ
Dativevedāśrāya vedāśrābhyām vedāśrebhyaḥ
Ablativevedāśrāt vedāśrābhyām vedāśrebhyaḥ
Genitivevedāśrasya vedāśrayoḥ vedāśrāṇām
Locativevedāśre vedāśrayoḥ vedāśreṣu

Compound vedāśra -

Adverb -vedāśram -vedāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria