Declension table of ?vedārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevedārthaprakāśikā vedārthaprakāśike vedārthaprakāśikāḥ
Vocativevedārthaprakāśike vedārthaprakāśike vedārthaprakāśikāḥ
Accusativevedārthaprakāśikām vedārthaprakāśike vedārthaprakāśikāḥ
Instrumentalvedārthaprakāśikayā vedārthaprakāśikābhyām vedārthaprakāśikābhiḥ
Dativevedārthaprakāśikāyai vedārthaprakāśikābhyām vedārthaprakāśikābhyaḥ
Ablativevedārthaprakāśikāyāḥ vedārthaprakāśikābhyām vedārthaprakāśikābhyaḥ
Genitivevedārthaprakāśikāyāḥ vedārthaprakāśikayoḥ vedārthaprakāśikānām
Locativevedārthaprakāśikāyām vedārthaprakāśikayoḥ vedārthaprakāśikāsu

Adverb -vedārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria