Declension table of ?vedārthapradīpikā

Deva

FeminineSingularDualPlural
Nominativevedārthapradīpikā vedārthapradīpike vedārthapradīpikāḥ
Vocativevedārthapradīpike vedārthapradīpike vedārthapradīpikāḥ
Accusativevedārthapradīpikām vedārthapradīpike vedārthapradīpikāḥ
Instrumentalvedārthapradīpikayā vedārthapradīpikābhyām vedārthapradīpikābhiḥ
Dativevedārthapradīpikāyai vedārthapradīpikābhyām vedārthapradīpikābhyaḥ
Ablativevedārthapradīpikāyāḥ vedārthapradīpikābhyām vedārthapradīpikābhyaḥ
Genitivevedārthapradīpikāyāḥ vedārthapradīpikayoḥ vedārthapradīpikānām
Locativevedārthapradīpikāyām vedārthapradīpikayoḥ vedārthapradīpikāsu

Adverb -vedārthapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria