Declension table of ?vedāpti

Deva

FeminineSingularDualPlural
Nominativevedāptiḥ vedāptī vedāptayaḥ
Vocativevedāpte vedāptī vedāptayaḥ
Accusativevedāptim vedāptī vedāptīḥ
Instrumentalvedāptyā vedāptibhyām vedāptibhiḥ
Dativevedāptyai vedāptaye vedāptibhyām vedāptibhyaḥ
Ablativevedāptyāḥ vedāpteḥ vedāptibhyām vedāptibhyaḥ
Genitivevedāptyāḥ vedāpteḥ vedāptyoḥ vedāptīnām
Locativevedāptyām vedāptau vedāptyoḥ vedāptiṣu

Compound vedāpti -

Adverb -vedāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria