Declension table of ?vedānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativevedānukramaṇikā vedānukramaṇike vedānukramaṇikāḥ
Vocativevedānukramaṇike vedānukramaṇike vedānukramaṇikāḥ
Accusativevedānukramaṇikām vedānukramaṇike vedānukramaṇikāḥ
Instrumentalvedānukramaṇikayā vedānukramaṇikābhyām vedānukramaṇikābhiḥ
Dativevedānukramaṇikāyai vedānukramaṇikābhyām vedānukramaṇikābhyaḥ
Ablativevedānukramaṇikāyāḥ vedānukramaṇikābhyām vedānukramaṇikābhyaḥ
Genitivevedānukramaṇikāyāḥ vedānukramaṇikayoḥ vedānukramaṇikānām
Locativevedānukramaṇikāyām vedānukramaṇikayoḥ vedānukramaṇikāsu

Adverb -vedānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria