Declension table of ?vedāntaśrutisārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevedāntaśrutisārasaṅgrahaḥ vedāntaśrutisārasaṅgrahau vedāntaśrutisārasaṅgrahāḥ
Vocativevedāntaśrutisārasaṅgraha vedāntaśrutisārasaṅgrahau vedāntaśrutisārasaṅgrahāḥ
Accusativevedāntaśrutisārasaṅgraham vedāntaśrutisārasaṅgrahau vedāntaśrutisārasaṅgrahān
Instrumentalvedāntaśrutisārasaṅgraheṇa vedāntaśrutisārasaṅgrahābhyām vedāntaśrutisārasaṅgrahaiḥ vedāntaśrutisārasaṅgrahebhiḥ
Dativevedāntaśrutisārasaṅgrahāya vedāntaśrutisārasaṅgrahābhyām vedāntaśrutisārasaṅgrahebhyaḥ
Ablativevedāntaśrutisārasaṅgrahāt vedāntaśrutisārasaṅgrahābhyām vedāntaśrutisārasaṅgrahebhyaḥ
Genitivevedāntaśrutisārasaṅgrahasya vedāntaśrutisārasaṅgrahayoḥ vedāntaśrutisārasaṅgrahāṇām
Locativevedāntaśrutisārasaṅgrahe vedāntaśrutisārasaṅgrahayoḥ vedāntaśrutisārasaṅgraheṣu

Compound vedāntaśrutisārasaṅgraha -

Adverb -vedāntaśrutisārasaṅgraham -vedāntaśrutisārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria