Declension table of ?vedāntaśāstra

Deva

NeuterSingularDualPlural
Nominativevedāntaśāstram vedāntaśāstre vedāntaśāstrāṇi
Vocativevedāntaśāstra vedāntaśāstre vedāntaśāstrāṇi
Accusativevedāntaśāstram vedāntaśāstre vedāntaśāstrāṇi
Instrumentalvedāntaśāstreṇa vedāntaśāstrābhyām vedāntaśāstraiḥ
Dativevedāntaśāstrāya vedāntaśāstrābhyām vedāntaśāstrebhyaḥ
Ablativevedāntaśāstrāt vedāntaśāstrābhyām vedāntaśāstrebhyaḥ
Genitivevedāntaśāstrasya vedāntaśāstrayoḥ vedāntaśāstrāṇām
Locativevedāntaśāstre vedāntaśāstrayoḥ vedāntaśāstreṣu

Compound vedāntaśāstra -

Adverb -vedāntaśāstram -vedāntaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria