Declension table of ?vedāntavidyāvijaya

Deva

MasculineSingularDualPlural
Nominativevedāntavidyāvijayaḥ vedāntavidyāvijayau vedāntavidyāvijayāḥ
Vocativevedāntavidyāvijaya vedāntavidyāvijayau vedāntavidyāvijayāḥ
Accusativevedāntavidyāvijayam vedāntavidyāvijayau vedāntavidyāvijayān
Instrumentalvedāntavidyāvijayena vedāntavidyāvijayābhyām vedāntavidyāvijayaiḥ vedāntavidyāvijayebhiḥ
Dativevedāntavidyāvijayāya vedāntavidyāvijayābhyām vedāntavidyāvijayebhyaḥ
Ablativevedāntavidyāvijayāt vedāntavidyāvijayābhyām vedāntavidyāvijayebhyaḥ
Genitivevedāntavidyāvijayasya vedāntavidyāvijayayoḥ vedāntavidyāvijayānām
Locativevedāntavidyāvijaye vedāntavidyāvijayayoḥ vedāntavidyāvijayeṣu

Compound vedāntavidyāvijaya -

Adverb -vedāntavidyāvijayam -vedāntavidyāvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria