Declension table of ?vedāntavidyāsāgara

Deva

MasculineSingularDualPlural
Nominativevedāntavidyāsāgaraḥ vedāntavidyāsāgarau vedāntavidyāsāgarāḥ
Vocativevedāntavidyāsāgara vedāntavidyāsāgarau vedāntavidyāsāgarāḥ
Accusativevedāntavidyāsāgaram vedāntavidyāsāgarau vedāntavidyāsāgarān
Instrumentalvedāntavidyāsāgareṇa vedāntavidyāsāgarābhyām vedāntavidyāsāgaraiḥ vedāntavidyāsāgarebhiḥ
Dativevedāntavidyāsāgarāya vedāntavidyāsāgarābhyām vedāntavidyāsāgarebhyaḥ
Ablativevedāntavidyāsāgarāt vedāntavidyāsāgarābhyām vedāntavidyāsāgarebhyaḥ
Genitivevedāntavidyāsāgarasya vedāntavidyāsāgarayoḥ vedāntavidyāsāgarāṇām
Locativevedāntavidyāsāgare vedāntavidyāsāgarayoḥ vedāntavidyāsāgareṣu

Compound vedāntavidyāsāgara -

Adverb -vedāntavidyāsāgaram -vedāntavidyāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria