Declension table of ?vedāntavidyā

Deva

FeminineSingularDualPlural
Nominativevedāntavidyā vedāntavidye vedāntavidyāḥ
Vocativevedāntavidye vedāntavidye vedāntavidyāḥ
Accusativevedāntavidyām vedāntavidye vedāntavidyāḥ
Instrumentalvedāntavidyayā vedāntavidyābhyām vedāntavidyābhiḥ
Dativevedāntavidyāyai vedāntavidyābhyām vedāntavidyābhyaḥ
Ablativevedāntavidyāyāḥ vedāntavidyābhyām vedāntavidyābhyaḥ
Genitivevedāntavidyāyāḥ vedāntavidyayoḥ vedāntavidyānām
Locativevedāntavidyāyām vedāntavidyayoḥ vedāntavidyāsu

Adverb -vedāntavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria